E 1774-3(34) Ekajaṭānāmadhāraṇī
Manuscript culture infobox
Filmed in: E 1774/3
Title: Ekajaṭānāmadhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:
Reel No. E 1774-3
Title Ekajaṭānāmadhāraṇī
Remarks The title in the colophon is aikajaṭādhāraṇi(!).
Subject Bauddha; Dhāraṇī
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 27.6 x 8.2 cm
Folios 7 (fol. 143r1–149r2)
Lines per Folio 6
Foliation figures in the middle right-hand margins of the verso
Owner / Deliverer Dharmaratnavajradharya (Kathmandu)
Accession No. E 34242
Manuscript Features
Excerpts
«Beginning:»
❖ oṃ namaḥ āryya-ugratārāyai ekajaṭāyai || nama(!) śrāvakapratyekabuddhabodhisatvakrodharājabuddhadharmmasaṃghebhyaḥ | namo bhagavate paramagurave mahākāruṇikāya śākyamuṇaye tathāgatathāgatāyārhate(! ) samyaksaṃbuddhāya || evam mayā śrutam ekasmin samaye bhagavān padmamālyagiriśiṣare(!) viharati sma ||
(fol. 143r1–6)
«End:»
dharmadhātugar(bbhe) svāhā || mahābodhicittavajre svāhā || mahāsamaye svāhā || trailokyasharmmani svāhā || mahāsāhasrapramarddani svāhā || bhūḥ svāhā || bhuvaḥ svāhā || svaḥ svāhā || bhūrbhuva(!) svāhā || vajravārāh(ī svāhā) || vajratāre svāhā || sarvvamaṇḍalavidyādhipate(!) svāhā || pañcarakṣā svāhā || samāsvāsakari(!) svāhā || abhayaprade svāhā || rakṣa 2 māṃ sarvvasatvāṃñ(!) ca sarvvabhūtapretapiśācaḍākaḍākinyāpasmāra(!)bhayebhyaḥ sarvvatra sarvvadā mama sarvvasatvānāñ ca śāntiṃ kuru puṣṭiṃ kuru rakṣāṃ kuru bhagavati piṅgograikajaṭe hūṃ 3 phaṭ 3 namo stu te svāhā || oṃ āḥ hrīṃ hūṃ haṃ haḥ ||
(fol. 148v3–149r2)
«Colophon:»
|| ity aikajaṭādhāraṇi(!) samāpta(!) || ye dharmmā he<ref>The rest of the stanza is omitted. </ref> || śubham astu sarvajagataṃ || śubha ||
(fol. 149r2)
<references/>
Microfilm Details
Reel No. E 1774-3(34)
Date of Filming 08-03-1985
Exposures 213
Used Copy Berlin
Type of Film negative
Catalogued by AN
Date 11-12-2012