E 1774-3(34) Ekajaṭānāmadhāraṇī

Manuscript culture infobox

Filmed in: E 1774/3
Title: Ekajaṭānāmadhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Ekajaṭānāmadhāraṇī

Remarks The title in the colophon is aikajaṭādhāraṇi(!).

Subject Bauddha; Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 7 (fol. 143r1–149r2)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

«Beginning:»

❖ oṃ namaḥ āryya-ugratārāyai ekajaṭāyai || nama(!) śrāvakapratyekabuddhabodhisatvakrodharājabuddhadharmmasaṃghebhyaḥ | namo bhagavate paramagurave mahākāruṇikāya śākyamuṇaye tathāgatathāgatāyārhate(! ) samyaksaṃbuddhāya || evam mayā śrutam ekasmin samaye bhagavān padmamālyagiriśiṣare(!) viharati sma ||

(fol. 143r1–6)


«End:»

dharmadhātugar(bbhe) svāhā || mahābodhicittavajre svāhā || mahāsamaye svāhā || trailokyasharmmani svāhā || mahāsāhasrapramarddani svāhā || bhūḥ svāhā || bhuvaḥ svāhā || svaḥ svāhā || bhūrbhuva(!) svāhā || vajravārāh(ī svāhā) || vajratāre svāhā || sarvvamaṇḍalavidyādhipate(!) svāhā || pañcarakṣā svāhā || samāsvāsakari(!) svāhā || abhayaprade svāhā || rakṣa 2 māṃ sarvvasatvāṃñ(!) ca sarvvabhūtapretapiśācaḍākaḍākinyāpasmāra(!)bhayebhyaḥ sarvvatra sarvvadā mama sarvvasatvānāñ ca śāntiṃ kuru puṣṭiṃ kuru rakṣāṃ kuru bhagavati piṅgograikajaṭe hūṃ 3 phaṭ 3 namo stu te svāhā || oṃ āḥ hrīṃ hūṃ haṃ haḥ ||

(fol. 148v3–149r2)


«Colophon:»

|| ity aikajaṭādhāraṇi(!) samāpta(!) || ye dharmmā he<ref>The rest of the stanza is omitted. </ref> || śubham astu sarvajagataṃ || śubha ||

(fol. 149r2)

<references/>


Microfilm Details

Reel No. E 1774-3(34)

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 11-12-2012